Latest News

   Yamunaji ke mangla darshan ka samay subah 6:30 am se 7:30 am tak ka hoga

Yamunashtak

  • 1
    Namami Yamuna Maham, Sakal Siddhi Hetum Muda, Murari Padpankaj Sfuradamand, Renootkatam, Tatastha Nav Kanana, Prakat Mod Pushpambunaa, Suraa Sursu Poojitaha, Smara Pituh Shri yambibhrateem.
  • 2
    Kalind Girimastake, Pata Damand Poorojjwalaa, Vilas Gamanollasat, Prakatgand Shailonnata, Sagoshagantidantura, Samadhiroodh Dolottama, Mukund Rati Vardhinee, Jayati Padma Bandhoho Suta.
  • 3
    Bhuvam Bhuvana Pawaneem, Adhigatamane Kashwanaihi, Priyabhiriva Sevateam, Shuka Mayur Hansadibhihi, Tarang Bhuj Kankana, Prakat muktikavaluka, Nitambtat Sundareem, Namat Krishna Turya Priyam.
  • 4
    Anant Gunabhusite, Shiva Viranchi Devastute, Ghanaghan Nibhe Sada, Dhruva Parasharaa Bhistade, Vishuddha Mathura Tate, Sakal Gopgopi Vrute, Krupa Jaladhi Sanshrite, Mama Manha Sukham Bhavayah.
  • 5
    Yaya Charan Padmajaa, Muraripoho Priyam Bhavuka, Samaagamanto Bhavet, Sakal Siddhida Sevatam, Taya Sadrushtamiyat, Kamalja Spatnee Vayat, Hari Priya Kalindaya, Mansi Mesada Stheeyatam.
  • 6
    Namostu Yamune Sada, Tav Charitra Matyadbhutam, Na Jaatu Yam Yatna, Bhavati Te Payaha Panatha, Yamopi Bhaginee Sutan, Kathamuhanti Dushtanpi, Priyobhavati Sevanaat, Tav Hareryutha Gopikaha.
  • 7
    Mamastu Tav Sannidhau, Tanu Navatvam Etavata, Na Durlabhatama Rati, Muraripau Mukundpriye, Atostu Tav Lalna, Surdhunee Param Sangamaat, Tavaiv Bhuvi Keertita, Na Tu Kadapi Pushti Sthitaihi.
  • 8
    Stutim tava karoti kha, kamalajasepatni priyae, Hareryadanusevaya, bhavati sokhyamamokshatah, Eeyam tava kathadhika, sakalegopikasangamah, Smarashramajalanubhih, sakalegatrajaih sangamah.
  • 9
    Tavashtakamidam muda, pathati surasutae sada, Samastaduritakshayo, bhavati vai Mukundae ratih, Taya sakalesiddhayoo, Murarupushya santushyati, Svabhavavijiyo bhavet, vadati Vallabhah Shrihareh.
Yamunashtak in Sanskrit